________________
कहं चरे भिक्खु ! वयं जयामो,
पावाई कम्माइं पणोल्लयामो । अक्खाहि णो संजय जक्खपूइआ,
___ कहं सुइट्ठं कुसला वयन्ति ।।४०।। कथं चमारो भिक्षो ! वयं यजामो,
, पापानि कर्माणि प्रणुदामः | आख्याहि नो संयत यक्षपूजित !
___ कथं स्विष्टं कुशला वदन्ति ।।४० ।। छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा | परिग्गहं इथिओ माणमायं, एअं परिण्णाय चरंति दंता ||४१।। षड्जीवकायानसमारभमाणा, मृषां अदत्तं चासेवमाना । परिग्रहं स्त्रियो मानमायं, एतत्परिज्ञाय चरन्ति दान्ताः ||४१।। सुसंवुडा पंचेहिं संवरेहिं, इह जीविअं अणवकंखमाणा | वोसट्टकाया सुइचत्तदेहा महाजयं जयई जण्णसिहँ ||४२।। सुसंवृताः पञ्जभिः संवरैः इह जीवितमनवकांक्षन्तः । व्युत्सृष्टकायाः शुचित्यक्तदेहाः, महाजयं यजन्ति यज्ञश्रेष्ठम् ।।४२।।
११६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org