SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ किं माहाणा ! जोई समारभंता, उदएण सोहिं बहिआ विमग्गह | जं मग्गहा बाहिरिअं विसोहिं, ___न तं सुदिळं कुसला वयंति ||३८।। किं माहनाः ज्योतिः समारभमाणाः, उदकेन शोधिं बाह्यां विमार्गयथ । यद् मार्गयथ बाह्यां विशुद्धिं, __ न तत् सुदृष्टं कुशला वदन्ति ।।३८ ।। कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फूसंता | पाणाई भूआई विहेडयंता, भुज्जोवि मंदा पकरेह पावं ।।३९।। कुशं च यूपं तृणकाष्टमग्निं, सायं च प्रातरुदकं स्पृशन्तः । प्राणीनो भूतान् विहेठमानाः, भूयोऽपि मन्दा प्रकुरुथ पापम् ।।३९ ।। ११५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy