Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 124
________________ किं माहाणा ! जोई समारभंता, उदएण सोहिं बहिआ विमग्गह | जं मग्गहा बाहिरिअं विसोहिं, ___न तं सुदिळं कुसला वयंति ||३८।। किं माहनाः ज्योतिः समारभमाणाः, उदकेन शोधिं बाह्यां विमार्गयथ । यद् मार्गयथ बाह्यां विशुद्धिं, __ न तत् सुदृष्टं कुशला वदन्ति ।।३८ ।। कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फूसंता | पाणाई भूआई विहेडयंता, भुज्जोवि मंदा पकरेह पावं ।।३९।। कुशं च यूपं तृणकाष्टमग्निं, सायं च प्रातरुदकं स्पृशन्तः । प्राणीनो भूतान् विहेठमानाः, भूयोऽपि मन्दा प्रकुरुथ पापम् ।।३९ ।। ११५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144