Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
किं माहाणा ! जोई समारभंता,
उदएण सोहिं बहिआ विमग्गह | जं मग्गहा बाहिरिअं विसोहिं,
___न तं सुदिळं कुसला वयंति ||३८।। किं माहनाः ज्योतिः समारभमाणाः,
उदकेन शोधिं बाह्यां विमार्गयथ । यद् मार्गयथ बाह्यां विशुद्धिं,
__ न तत् सुदृष्टं कुशला वदन्ति ।।३८ ।। कुसं च जूवं तणकट्ठमग्गिं,
सायं च पायं उदयं फूसंता | पाणाई भूआई विहेडयंता,
भुज्जोवि मंदा पकरेह पावं ।।३९।। कुशं च यूपं तृणकाष्टमग्निं,
सायं च प्रातरुदकं स्पृशन्तः । प्राणीनो भूतान् विहेठमानाः,
भूयोऽपि मन्दा प्रकुरुथ पापम् ।।३९ ।।
११५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/67d4b9a37a561f8b60122b4039fd9a7c4a1ec412542f96c84614d54324765226.jpg)
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144