Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 122
________________ महाप बालैः मूढैः अजानिद्भिः, यत् हीलिताः तत् क्षमध्वं भदन्त । महाप्रसादा ऋषयो भवन्ति, न खलु मुनयः कोपपरा भवन्ति ।।३१।। पुलिं च इण्डिं च अणागयं च, मणप्पओसो न मे अत्थि कोई । जक्खा हु वेआवडिअं करेन्ति, ___तम्हा हु एए निहया कुमारा ||३२ ।। पूर्वं चेदानी चानागते च, ___मनःप्रद्वेषो न मे अस्ति कोऽपि । यक्षाः खलु वैयावृत्यं कुर्वन्ति, तस्मात्खलु एते निहताः कुमाराः ।।३२ ।। अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा | तुभं तु पाए सरणं उवेमो, __ समागया सव्वजणेण अम्हे ||३३।। अर्थं च धर्मं च विजानन्तो, यूयं नापि कुप्यथ भूतिप्रज्ञाः | युष्माकं तुः पादौ शरणं उपेमः, समागताः सर्वजनेन वयम् ।।३३।। ११३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144