Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 121
________________ ते पासिंआ खंडिअ कट्ठभूए, . विमण्णो विसण्णो अह माहणो सो | इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ||३०|| - ।। युग्मम् || अवहेठितपृष्टसदुत्तमाङ्गाः, प्रसारितबाहूकर्मचेष्टाः । प्रसारितान्यक्षीणि रूधिरं वमतः, उर्ध्वमुखान् निर्गतजिह्वानेत्रान् ।।२९।। तान् दृष्ट्वा खण्डिकान् काष्ठभूतान्, विमना विषण्णः अथ ब्राह्मणः सः । ऋषि प्रसादयति सभार्याको, हीला च निंदां च क्षमध्वं भदन्त ! ।।३०।। __।। युग्मम् ।। बालेहिं मूढेहिं अयाणएहिं, जं हीलिआ तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ||३१।। ११२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144