Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
ते पासिंआ खंडिअ कट्ठभूए,
. विमण्णो विसण्णो अह माहणो सो | इसिं पसादेति सभारिआओ,
हीलं च निंदं च खमाह भंते ||३०||
- ।। युग्मम् || अवहेठितपृष्टसदुत्तमाङ्गाः,
प्रसारितबाहूकर्मचेष्टाः । प्रसारितान्यक्षीणि रूधिरं वमतः,
उर्ध्वमुखान् निर्गतजिह्वानेत्रान् ।।२९।। तान् दृष्ट्वा खण्डिकान् काष्ठभूतान्,
विमना विषण्णः अथ ब्राह्मणः सः । ऋषि प्रसादयति सभार्याको, हीला च निंदां च क्षमध्वं भदन्त ! ।।३०।।
__।। युग्मम् ।। बालेहिं मूढेहिं अयाणएहिं, जं हीलिआ तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ||३१।।
११२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4069d988d267d919bed1c0d62e78b4e99fbedb8e59b377e901b7fc90af4dd61d.jpg)
Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144