________________
महाप
बालैः मूढैः अजानिद्भिः, यत् हीलिताः तत् क्षमध्वं भदन्त । महाप्रसादा ऋषयो भवन्ति, न खलु मुनयः कोपपरा भवन्ति ।।३१।। पुलिं च इण्डिं च अणागयं च,
मणप्पओसो न मे अत्थि कोई । जक्खा हु वेआवडिअं करेन्ति,
___तम्हा हु एए निहया कुमारा ||३२ ।। पूर्वं चेदानी चानागते च,
___मनःप्रद्वेषो न मे अस्ति कोऽपि । यक्षाः खलु वैयावृत्यं कुर्वन्ति,
तस्मात्खलु एते निहताः कुमाराः ।।३२ ।। अत्थं च धम्मं च विआणमाणा,
तुब्भे णवि कुप्पह भूइपण्णा | तुभं तु पाए सरणं उवेमो,
__ समागया सव्वजणेण अम्हे ||३३।। अर्थं च धर्मं च विजानन्तो, यूयं नापि कुप्यथ भूतिप्रज्ञाः | युष्माकं तुः पादौ शरणं उपेमः, समागताः सर्वजनेन वयम् ।।३३।।
११३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org