Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
देवाभिओगेण निओइएणं, दिन्नामु रण्णा मणसा न झाया । नरिंददेविंदऽभिवंदिएणं, जेणामि वंता इसिणा स एसो ||२१।। देवाभियोगेन नियोजितेन, दत्तास्मि राज्ञा मनसा न ध्याता | नरेन्द्रदेवेन्द्राभिवन्दितेन, येनास्मि वान्ता ऋषिणा स एषः ।।२१।। एसो हु सो उग्गतवो महप्पा,
. जिइंदिओ संजओ बंभयारी । जो मे तया निच्छइ दिज्जमाणिं,
पिउणा सयं कोसलिएण रन्ना ||२२|| एष खलु स उग्रतपा महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी | यो मां तदा नेच्छति दीयमानां, पित्रा स्वयं कोसलिकेन राज्ञा ।।२२।। महाजसो एस महाणुभागो,
घोरव्वओ घोरपरक्कमो अ । मा एअं हीलह अहीलणिज्जं, .
मा सव्वे तेएण भे णिद्दहिज्जा ||२३।। महाशया एष महानुभागो, घोरव्रतो घोरपराक्रमश्च । मैनं हीलयताहीलनीयं, मा सर्वान् तेजसा भवतो निर्धाक्षीत् ।।२३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e58c2c62a146f5cc424c6d4584a0d618077e9f3b7ed1ba33c0181d8f632a50d7.jpg)
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144