SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ एयाइं तीसे वयणाई सुच्चा, . पत्तीइ भद्दाइ सुभासिआइं । इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ।।२४।। एतानि तस्याः वचनानि श्रुत्वा, पत्न्या भद्रायाः सुभाषितानि । ऋषेर्वेयावृत्यार्थं, यक्षा कुमारन् विनिवारयन्ति ।।२४।। ते घोररुवा ठिअ अंतलिक्खे, . असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ||२५।। ते धोररूपा स्थिता अन्तरिक्षे, असुरास्तत्र तं जनं ताडयन्ति तान् भिन्नदेहान् रुधिरं वमतो, दृष्ट्वा भद्रेदमाहुर्भूयः ||२५।। गिरिं नहेहिं खणह, अयं दंतेहि खायह । जायते पाएहिं हणह, जे भिक्खुं अवमन्नह ||२६।। गिरि नखैः खनथ, अयो दन्तैः खादथ । जाततेजसं पादैः हथ, ये भिक्षुमवमन्यध्वे ।।२६ ।। ११० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy