________________
परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से फासबले अ हायई, समयं गोयम ! मा पमायए ||२५|| परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम ! मा पमायए ।।२६ ।।
___। षड्भिःकुलकम् ।। 'परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् श्रोत्रबलं च हीयते, समयं गौतम ! मा प्रमादयः ।।२१।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् चक्षुर्बलं च हीयते, समयं गौतम ! मा प्रमादयेः ।।२२।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् ध्राणबलं च हीयते, समयं गौतम ! मा प्रमादयः ||२३|| परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् जिह्वाबलं च हीयते, समयं गौतम ! मा प्रमादयेः ||२४।। परिजीर्यति ते.शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् स्पर्शबलं च हीयते, समयं गौतम ! मा प्रमादयः ।।२५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org