Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
विअरिज्जइ खज्जइ भोज्जइ अ, अन्नं पभूअं भवयाणमेअं । जाणाह मे जायणजीविणंति, सेसावसेसं लहऊ तवस्सी ||१०|| वितीर्यते खाद्यते भुज्जते च, अन्नं प्रभूतं भवतामेतत् । जानीत मां याचनजीविनमिति, शेषावशेषं लभतां तपस्वी ।।१०।। उवक्खडं भोअण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं । न हु वयं एरिसमन्नपाणं, दाहामु तुब्भ किमिहं ठिओऽसि ||११|| उपस्कृतं भोजनं ब्राह्मणेभ्यः, आत्मार्थिकं सिद्धमिहैकपक्षम् । न तु वयमीदृशमन्नपानं, दास्यास्तुभ्यं किमिह स्थितोऽसि ।।११।। थलेसु बीआई वेवेति कासया, तहेव निन्नेसु अ आससाए । एआए सद्धाए दलाहि मज्झं, आराहए पुन्नमिणं खु खित्तं ।।१२।। स्थलेषु बीजानि वपन्ति कर्षकाः, तथैव निम्नेषु च आशंसया | एतया श्रद्धया दत्त, मह्यमाराधयेत्पुण्यमिदं खलु क्षेत्रम् ।।१२।। खित्ताणि अम्हं विइआणि लोए,
- जहिं पकिन्ना विरुहंति पुण्णा | जे माहणा जाइविज्जोववेआ,
... ताई तु खित्ताइं सुपेसलाई ।।१३।।
. १०५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144