Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
क्षेत्राणि अस्माकं विदितानि लोकै,
यत्र प्रकीर्णात् विरोहन्ति पुण्यानि | ये ब्राह्मणाः जातिविद्योपेतास्तानि,
तु क्षेत्राणि सुपेशलानि ।।१३।। कोहो अ माणो अ वहो अ जेसिं,
, मोसं अदत्तं च परिग्गहो अ | ते माहणा जाइविज्जाविहूणा,
.. ताई तु खेत्ताई सुपावगाइं ।।१४।। क्रोधश्च मानश्च वधश्च येषां, मृषा अदत्तं च परिग्रहश्च । ते ब्राह्मणाः जातिविद्याविहीनास्तानि, तु क्षेत्राणि सुपापकानि ।।१४।। तुभेत्थ भो ! भारहरा गिराणं,
. अळं न जाणाह अहिज्ज वेए । उच्चावचाई मुणिणो चरंति,
ताई तु खेत्ताई सुपेसलाई ।।१५।। यूयमऽत्र भोः ! भारधरा गिरामर्थं न जानीथाधीत्य वेदान् । उच्चावचानि मुनयश्चरन्ति, तानि तु क्षेत्राणि सुपेशलानि ।।१५।।
१०६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144