SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ क्षेत्राणि अस्माकं विदितानि लोकै, यत्र प्रकीर्णात् विरोहन्ति पुण्यानि | ये ब्राह्मणाः जातिविद्योपेतास्तानि, तु क्षेत्राणि सुपेशलानि ।।१३।। कोहो अ माणो अ वहो अ जेसिं, , मोसं अदत्तं च परिग्गहो अ | ते माहणा जाइविज्जाविहूणा, .. ताई तु खेत्ताई सुपावगाइं ।।१४।। क्रोधश्च मानश्च वधश्च येषां, मृषा अदत्तं च परिग्रहश्च । ते ब्राह्मणाः जातिविद्याविहीनास्तानि, तु क्षेत्राणि सुपापकानि ।।१४।। तुभेत्थ भो ! भारहरा गिराणं, . अळं न जाणाह अहिज्ज वेए । उच्चावचाई मुणिणो चरंति, ताई तु खेत्ताई सुपेसलाई ।।१५।। यूयमऽत्र भोः ! भारधरा गिरामर्थं न जानीथाधीत्य वेदान् । उच्चावचानि मुनयश्चरन्ति, तानि तु क्षेत्राणि सुपेशलानि ।।१५।। १०६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy