________________
विअरिज्जइ खज्जइ भोज्जइ अ, अन्नं पभूअं भवयाणमेअं । जाणाह मे जायणजीविणंति, सेसावसेसं लहऊ तवस्सी ||१०|| वितीर्यते खाद्यते भुज्जते च, अन्नं प्रभूतं भवतामेतत् । जानीत मां याचनजीविनमिति, शेषावशेषं लभतां तपस्वी ।।१०।। उवक्खडं भोअण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं । न हु वयं एरिसमन्नपाणं, दाहामु तुब्भ किमिहं ठिओऽसि ||११|| उपस्कृतं भोजनं ब्राह्मणेभ्यः, आत्मार्थिकं सिद्धमिहैकपक्षम् । न तु वयमीदृशमन्नपानं, दास्यास्तुभ्यं किमिह स्थितोऽसि ।।११।। थलेसु बीआई वेवेति कासया, तहेव निन्नेसु अ आससाए । एआए सद्धाए दलाहि मज्झं, आराहए पुन्नमिणं खु खित्तं ।।१२।। स्थलेषु बीजानि वपन्ति कर्षकाः, तथैव निम्नेषु च आशंसया | एतया श्रद्धया दत्त, मह्यमाराधयेत्पुण्यमिदं खलु क्षेत्रम् ।।१२।। खित्ताणि अम्हं विइआणि लोए,
- जहिं पकिन्ना विरुहंति पुण्णा | जे माहणा जाइविज्जोववेआ,
... ताई तु खित्ताइं सुपेसलाई ।।१३।।
. १०५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org