SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से फासबले अ हायई, समयं गोयम ! मा पमायए ||२५|| परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम ! मा पमायए ।।२६ ।। ___। षड्भिःकुलकम् ।। 'परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् श्रोत्रबलं च हीयते, समयं गौतम ! मा प्रमादयः ।।२१।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् चक्षुर्बलं च हीयते, समयं गौतम ! मा प्रमादयेः ।।२२।। परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् ध्राणबलं च हीयते, समयं गौतम ! मा प्रमादयः ||२३|| परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् जिह्वाबलं च हीयते, समयं गौतम ! मा प्रमादयेः ||२४।। परिजीर्यति ते.शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् स्पर्शबलं च हीयते, समयं गौतम ! मा प्रमादयः ।।२५।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy