________________
लध्धूणवि उत्तमं सुईं, सद्दहणा पुणरपि दुल्लहा । मिच्छत्तनिसेवए जणे, समयं गोयम ! मा पमायए ।।१९।। लब्ध्वाऽपि उत्तमां श्रुति, श्रद्धा पुनरपि दुर्लभा । मिथ्यात्वनिषेवको जनः, समयं गौतम ! मा प्रमादयेः ।।१९।। धम्मपि हु सद्दहंतया, दुल्लहया काएण फासया । इह कामगुणेसु मुच्छिआ, समयं गोयम ! मा पमायए ।।२०।। धर्ममपि हु श्रद्दधतोऽपि, दुर्लभकाः कायेन स्पर्शकाः । इह कामगुणेषु मूर्छिताः, समयं गौतम ! मा प्रमादयेः ||२०|| परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से सोअबले अ हायई, समयं गोयम ! मा पमायए ||२१|| परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से चक्खुबले अ हायई, समयं गोयम ! मा पमायए ।।२२।। परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते | . से घाणबले अ हायई, समयं गोयम ! मा पमायए ||२३|| परिजूरइ ते सरीरयं, केसा पांडुरया हवंति ते । से जिब्भबले अ हायई, समयं गोयम ! मा पमायए ।।२४।।
८८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org