________________
परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् सर्वबलं च हीयते, समयं गौतम ! मा प्रमादयेः ।।२६ ।।
।। षड्भिःकुलकम् ।। अरईगंडं विसूईआ, आयंका विविहा फूसंति ते । विहडइ विद्धंसइ ते सरीरयं, समयं गोयम ! मा पमायए ||२७|| अरतिगण्डं विसूचिका, आतङ्काः विविधाः स्पृशन्ति ते । विघटते विध्वंस्यति ते शरीरकं, समयं गौतम ! मा प्रमादयेः ।।२७।। वोच्छिंद सिणेहमप्पणो, कुमुअं सारइअं वा पाणियं । से सव्वसिणेहवज्जिए, समयं गोयम ! मा पमायए ।।२८।। व्युच्छिन्धि स्नेहमात्मनः, कुमुदं शारदं वा पानीयम् । अथ सर्वस्नेहवर्जितः समयं गौतम ! मा प्रमादयेः ।।२८।। चिच्चा धणं च भारि, पव्वईओ हि सि अणगारिअं । मा वंतं पुणोवि आविए, समयं गोयम ! मा पमायए ||२९|| त्यक्त्वा खलु धनं च भार्यां, प्रव्रजितो हि असि अनगारिताम् । मा वान्तं पुनरपि आपिवेः, समयं गौतम ! मा प्रमादयेः ।।२९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org