SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स पूज्यशास्त्रः सुविनीतसंशयः, मनोरुचिस्तिष्ठत्ति कर्मसंपदा । तपः समाचारी समाधिसंवृतः, महाद्युतिः पञ्च व्रतानि पालयित्वा ।।४७।। स देवगंधव्वमणुस्सपूइए, चइत्तु देहं मलपंकपूइयं । सिद्धे वा हवइ सासए, देवे वा अप्परए महिड्डिए त्ति बेमि ।।४८।। स देवगन्धर्वमनुष्यपूजितः, ___ त्यक्त्वा देहं मलपङ्कपूतिकम् । सिद्धो वा भवति शाश्वतः, देवो वा अल्परजा महर्द्धिक इति ब्रवीमि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy