________________
मनोगतं वाक्यगतं, ज्ञात्वा आचार्यस्य तु | तत् परिगृह्य वाचा, कर्मणा उपपादयेत् ।।४३।। वित्ते अचोइए निच्चं, खिप्पं हवइ सुचोइए | जहोवइ8 सुकयं, किच्चाई कुव्वइ सया ।।४४।। वितः अनोदितः नित्यं, क्षिपं भवति सुनोदितः । यथोपदिष्टं सुकृतं, कृत्यानि करोति सदा ।।४४।। नच्चा नमइ मेहावी, लोए कित्ती से जायए । हवइ किच्चाणं सरणं, भूयाणं जगई जहा ।।४५।। ज्ञात्वा नमति मेधावी, लोके कीर्तिस्तस्य जायते । भवति कृत्यानां शरणं, भूतानां जगती यथा ।।४५।। पुज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया । पसन्ना लाभइस्संति, विउलं अट्ठियं सुयम् ||४६।। पूज्या यस्य प्रसीदन्ति, संबुद्धा पूर्वसंस्तुताः । प्रसन्ना लम्भयिष्यन्ति, विपुलं आर्थिकं श्रुतम् ।।४६ ।। स पुज्जसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारि समाहिसंवुडे, महज्जुईं पंचवयाइं पालिया ||४७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org