SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मनोगतं वाक्यगतं, ज्ञात्वा आचार्यस्य तु | तत् परिगृह्य वाचा, कर्मणा उपपादयेत् ।।४३।। वित्ते अचोइए निच्चं, खिप्पं हवइ सुचोइए | जहोवइ8 सुकयं, किच्चाई कुव्वइ सया ।।४४।। वितः अनोदितः नित्यं, क्षिपं भवति सुनोदितः । यथोपदिष्टं सुकृतं, कृत्यानि करोति सदा ।।४४।। नच्चा नमइ मेहावी, लोए कित्ती से जायए । हवइ किच्चाणं सरणं, भूयाणं जगई जहा ।।४५।। ज्ञात्वा नमति मेधावी, लोके कीर्तिस्तस्य जायते । भवति कृत्यानां शरणं, भूतानां जगती यथा ।।४५।। पुज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया । पसन्ना लाभइस्संति, विउलं अट्ठियं सुयम् ||४६।। पूज्या यस्य प्रसीदन्ति, संबुद्धा पूर्वसंस्तुताः । प्रसन्ना लम्भयिष्यन्ति, विपुलं आर्थिकं श्रुतम् ।।४६ ।। स पुज्जसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारि समाहिसंवुडे, महज्जुईं पंचवयाइं पालिया ||४७।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy