SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पुत्रो मे भ्राता ज्ञाति रितिः, साधु कल्याणं मन्यते । पापदृष्टिस्तु आत्मानं, शास्यमानं दास इति मन्यते ।।३९ ।। न कोपए आयरियं, अप्पाणं पि न कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ।।४०|| न कोपयेत् आचार्यम्, आत्मानमपि न कोपयेत् । बुद्धोपधाती न स्यात्, न स्यात् तोत्रगवेषकः ||४०।। आयरियं कुवियं नच्चा, पत्तिएण पसायए | विज्झविज्ज पंजलीउडो, वज्जए न पुणुत्तिय ||४१।। आचार्य कुपितं ज्ञात्वा, प्रीतिकेन प्रसादयेत् । विघ्यापयेत् प्राञ्जलिपुटः, वदेत् न पुनरिति च ।।४१।। धम्मज्जियं च ववहारं, बुद्धेहायरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ||४२।। धर्मार्जितश्च व्यवहारः, बुद्धैः आचरितः सदा । तमाचरन् व्यवहारं, गर्हा नाभिगच्छति ।।४२।। मनोगयं वक्कगयं, जाणित्तायरियस्स उ । तं परिगिज्झ वायाए, कम्मुमा उववायए ||४३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy