________________
अल्पप्राणेऽल्पबीजे, प्रतिच्छन्ने संवृत्ते । समकं संयतो भुज्जीत, यतमानोऽपरिशाटितम् ।। ३५ ।। सुकडेत्ति सुपक्केत्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टि सुलट्टेत्ति, सावज्जं वज्जए मुणी || ३६ ॥
सुकृतमिति सुपक्वमिति, सुच्छिन्नं सुहृतं मृतम् । सुनिष्ठितं सुलष्टमिति, सावद्यं वर्जयेन्मुनिः ।। ३६ । ।
रमए पंडिए सासं, हयं भद्दं व वाहए । बालं सम्मइ सासतो, गलियस्सं व वाहए ।। ३७ ।।
रमते पण्डितान् शासत्, हय भद्रमिव वाहकः । बालं श्राम्यति शांसत्, गल्यश्वमिव वाहकः ।। ३७ ।। खड्डया मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिट्टित्ति मन्नई ||३८ । ।
खड्डुका मे चपेटा मे, आक्रोशाश्च वधाश्च मे । कल्याणमनुशासनं पापदृष्टिरिति मन्यते ।। ३८ ।।
पुत्तो मे भायणाइत्ति, साहू कल्लाण मन्नइ । पावदिट्टि उ अप्पाणं, सासं दासेति मन्नइ ।। ३९ ।।
१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org