SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ अल्पप्राणेऽल्पबीजे, प्रतिच्छन्ने संवृत्ते । समकं संयतो भुज्जीत, यतमानोऽपरिशाटितम् ।। ३५ ।। सुकडेत्ति सुपक्केत्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टि सुलट्टेत्ति, सावज्जं वज्जए मुणी || ३६ ॥ सुकृतमिति सुपक्वमिति, सुच्छिन्नं सुहृतं मृतम् । सुनिष्ठितं सुलष्टमिति, सावद्यं वर्जयेन्मुनिः ।। ३६ । । रमए पंडिए सासं, हयं भद्दं व वाहए । बालं सम्मइ सासतो, गलियस्सं व वाहए ।। ३७ ।। रमते पण्डितान् शासत्, हय भद्रमिव वाहकः । बालं श्राम्यति शांसत्, गल्यश्वमिव वाहकः ।। ३७ ।। खड्डया मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिट्टित्ति मन्नई ||३८ । । खड्डुका मे चपेटा मे, आक्रोशाश्च वधाश्च मे । कल्याणमनुशासनं पापदृष्टिरिति मन्यते ।। ३८ ।। पुत्तो मे भायणाइत्ति, साहू कल्लाण मन्नइ । पावदिट्टि उ अप्पाणं, सासं दासेति मन्नइ ।। ३९ ।। १० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy