Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सटीकतार्किकरक्षायाम्
संशयहेतुम् । ततश्च साध्यतदभावयोः संशयकारणादित्यर्थः । एवं च विषयतः कारणतश्च व्याप्तिर्भवति । दोषमूलं तु युक्ताङ्गहानिः निर्णयकाभावविशिष्टस्य समानधर्मादेः संशयहेतुत्वमित्यनङ्गीकारात् । अन्यथा निर्णायक सद्भावे ऽपि समानधर्मादेः संशयेोत्पत्तौ तदनुच्छेदप्रसङ्गात् । अयुक्ताङ्गाधिकत्वं वा समानधर्मादिविरहस्य निर्णयाङ्गत्वाभ्युपगमात् व्याघातस्तु सुगम एव । सूनं तु साधर्म्यात् संशये न संशयेा वैधर्म्यादुभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाञ्च सामान्यस्याप्रतिषेध इति । तत्र साधर्म्यवैधयीभ्यां संशायक निर्णयकावुपलक्षयति । सामान्यग्रहणेन च संशयहेतुम् । एतेनायमर्थः समानधर्मादेः संशये जनयितव्ये निर्णायकसद्भावान्न संशयः स्यात् । तस्मिन्नपि सत्येव संशयोत्पत्तौ संशयानुच्छेदप्रसङ्गः समानधर्मीदेर्नित्यं संशयहेतुत्वं च नाभ्युपगच्छामः ।
१८०
Acharya Shri Kailassagarsuri Gyanmandir
र्शनपरं न लक्षणोपयुक्तमिति भावः । साध्यतदभावयेोरिति । साध्यतद्विपरीतयोः संशयकारणस्य समानधमीदेः सद्भावादित्यर्थः । एवं वेति । नित्यानित्यसाधर्म्यशब्दानां एवमर्थस्वीकारे सति सर्वानुमानेषु सर्वसंशयहेतुरियं जातिः प्रवर्तत इत्यर्थः । अन्यथा युक्ताङ्गहीनत्वानङ्गीकारे । तदनुच्छेदप्रसङ्गात् संशयानवस्थाप्रसङ्गात् । स्वव्याघातस्त्विति जातिवादिनः प्रतिषेधानुमाने ऽपि समानधर्मीदिसद्भावात् प्रतिषेधवति कृतकत्वे हेतुरसिद्धो
For Private and Personal Use Only
Go

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427