Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
सटीकतार्किकरताथाम्
यमनुपलब्धिसमेति । तर्ह्यपलब्धिरेव सूर्द्धभिषिक्तो विषयिधर्म इति तदेवोपलक्षणमुचितम् मैवम् उपलब्धिसमसङ्करप्रसङ्गात् । केचित्तु भावात्मकेषु विषयिधमैषु प्रवृत्तमिदमेव प्रत्यवस्थानमुपलब्धिसमः अभावात्मकेषु त्वनुपलब्धिसम इति व्याचक्षते । तदशिष्यम् अनादेशिकत्वात् । व्यवच्छेदकवाक्यार्थरुचीनां पूबैदाहृतप्रत्यवस्थान स्याजातित्वप्रसङ्गाञ्च तस्यान्यत्रानन्तभावात् । उपलब्धं लिङ्गं साध्याङ्गमिति तदर्थीऽयं प्रयोगः । सा चेोपलब्धिः स्वात्मन्यनुपलब्धिरूपेण वर्तते चेत् साप्युपलभ्या स्यात् नोपलब्धिः विषयइत्यर्थः अनुपलब्धिसमः । सङ्करेति । जातिद्वयस्योपलब्धिसम इत्येकनामप्रसङ्गादित्यर्थः । भावात्मकेषु अनन्तरप्रयेोगेषु उपलब्धीच्छाद्वेषादिषु अभावात्मकेष्वनन्तरप्रयोगेव्वनुपलब्ध्यनिच्छादिषु । अशिष्यमसाम्प्रदायिकमयुक्तं च। अनादेशिकत्वाद्भाष्यकारादिभिरनुक्तत्वात् । व्यवच्छेदवाक्यार्थरुचीनां नित्यसामान्यानङ्गीकारेण घटादिशब्दानां घटत्वादिसमारोप श्लिषृव्यक्तिवाचकत्वाभावेनायं घट इति शब्दस्यायं पटादिर्न भवतीति व्यावृतिरेवार्थ इतिवदत्तां बोडानामित्यर्थः । पूर्वोदाहृतेति । उपलब्धिसमायां प्रयुक्तावधारणविकल्पस्य अजातित्वप्रसङ्गात् अङ्गाधिक्येनासदुरत्तरस्य छ्लाद्यनङ्गभूतस्य जात्यन्तरोक्त लक्षणहीनस्य भावाभावधर्मरहितस्य च जातावप्यन्तभावाभावप्रसङ्गः । अत एव जातिसामान्यलक्षणमतिव्याप्तं स्यादिति भावः । तदर्थोऽयमिति । लिङ्गपक्षदृष्टान्तादीनामुपलब्धिप्रयोजनो
५४४
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427