Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 385
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir momsonamkuntantunaunintentuwainstreaminatimuniciniseminominadisannimsamirsistentunitientidiomomneuritiOINOARIOMAtomatsamition STE P Tapasya S ३२२ सटीकतार्किकरक्षायाम् इति । तृतीयस्तु तस्मिन्नेव हृष्टान्त तथैव प्रत्युक्त घटरूपं तर्हि भविष्यतीति । यथा च साधर्म्यदृष्टान्त त्वेन प्रत्युक्ते माभूदयं वैधHदृष्टान्तोऽस्त्विति । चतुर्थस्तु यत्कार्य तबुद्धिमत्कर्टपूर्वकं यथा घट इत्युदाहृते पूर्ववद्विशेषण वैयक्तिो तत्परित्यागः । पचमस्त यत्ययत्नकार्य तदनित्यं यथा घट इत्युके অনিরীহ মা অম্বষা। আফসু হত্যা स्थूलपदानर्यकोोद्धावने तस्य त्यागः ॥ অন্যান্থালি অঞ্জন ষষন অা तत्रादो यथा । अनित्यः शब्दः कृतकत्वादित्युक्त সুলক্ষানিল্লাল লিলু জালুল অন स्वरूपासिद्धिस्तहीति । द्वितीयस्तु स्वरूपासिद्धिपरिहारे व्याप्यत्वासिद्विस्तौति ॥ ननु यदर्शनेनाय मुन्तं त्यजति स एव दोषी शब्दानामित्यर्थः पूर्ववत् । यथा च साधम्र्थेति । व्यणुकरूपान्वयदृशान्तत्वाभावे यदनित्यं न भवति तत्प्रत्यक्षमपि न भवति यथा घणुकरूपमिति।अयमेव व्यतिरेकान्तः। यदा एवमपि दृप्रान्ते दूषिते तहि व्यतिरेकेणापि परमागुरूपवदित्यर्थः। निरनुयोज्यानुयोगत्वेन अविद्यमानदोषोद्भावनत्वेन । स्वरूपासिद्धिपरिहारे ऽनभिव्यञ्जकप्रयत्नानन्तरभावित्वेन हेतुना शब्दस्य कृतकत्वहेत्वसिाद्धपरिहारे ऽभिहिते सतीत्यर्थः ॥ m ommauraneesome Rathonometeumatopatrinam omam s nama Amramarennamremananese emammiovipmcartoपOHORTHAmaoneteleemrappen १०४ -- For Private and Personal Use Only

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427