Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
andARMIRENTPORN
नियहस्थाननिरूपणम् । ক্ষুনি। ঘি অনিন্মলানিন হালাল তী : साधनाभिधानानन्तरं स्वयमेवाभासाद्वारे सत्यनवस्थाप्रसङ्गात् । तथा च न वादाविपर्यास इत्याचজন। স্নাঙ্খী ত্রাঘালাথিয়াজলামিहारं पश्यन्तः प्राचीनमेव पक्षमुररीकुर्वन्ति । भूषणঅধ্যায় বিক্সিনীনিক্ষণ অনুল্লিकथायामेवैतन्निग्रहस्थानमिति मन्यतेस्म । तदयुक्तम्। লুদ্দিা লাল লিষ্মিকাণাৰামানুদ্ধি दृष्यमदूषयित्वा प्रतिवादिनापि स्वपक्षसाधनस्यानहत्वादवयवतदंशया क्रमावश्यम्भावस्य प्रथमाध्याये
धर्मिणि धर्माश्चिन्त्यन्त इति न्यायात् सिद्धधर्मिणमुहिश्य तत्राप्रसिद्धसाध्यधर्मविधिरुचितः अत्र तथाकरणात् प्रतिज्ञांशविपर्यास इत्यर्थः । इतरत्रेति । वादविपर्यासाभावात् वितण्डायां चतुर्विधविपर्यास एवेत्यर्थः । अनवस्थाप्रसङ्गात् प्रतिवाद्यभिमतदृषणजातमाशय समाधानेन कथाप्रबन्धानुच्छेदप्रसङ्गादित्यर्थः । व्याघातावधिराशति । यावत् न स्ववचनव्याहतिप्रसक्तिस्तावदेवा. शङ्का प्रवर्तते तत आशज्ञानवस्थानं न प्रसज्यत इति पश्यन्त इत्यर्थः । विपर्ययेण कथारम्भविपर्यासादिकरणादिना । नियमकथायां विवक्षितक्रमेणैवावाभ्यां वक्तव्यमिति नियमपूर्विकायां कथायाम् । कथामात्रस्य क्रमापेक्षास्तीत्युपपादयति । अनुपक्षिप्त इति । प्रथमाध्याय इति । प्रमाणतद्विशेषतवयवादिलक्षणं प्रथमेध्याये क्रमेण
४५६
For Private and Personal Use Only

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427