Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 415
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MATERNEHLOROPORTertainamumatuLIBIOTIRINDIAHINDI SAIRAINRomannaamanmannamomcomm omentioney ३५२ सटीकतार्किकरक्षायाम् SARAIDERED कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राहुर्विक्षेपं निग्रहग्रहम् ॥ १६ ॥ कथामुपक्रम्य परिषदि श्रोतुमेकतानमनसि प्रतियोगिनि च दत्तावधान सम्प्रति मे महत्प्रयोजनमस्ति श्वः परश्वी वा कथयिष्यामीति कस्यचिद्वाजस्य वचने विक्षेपलक्षणं निग्रहस्थानमाहराचा_ः । अप्रনিমাম আলালিহিমাগান্তি কাজ কইন্নান্দিদল্লীবন ও স্ব স্ব নাখশানানুগান্ধাरणात्यावश्यकमनुष्यधर्मा व्याजा भवन्ति सर्वप्राणिधर्मत्वात् कथाविच्छेदाहेतुत्वाच्च । उपक्रमादारभ्य হৃথা অক্ষ বা স্বামঃ অাল্লাল অনন্ লা জুাউলামা । হ্মজ্বামিदाहेतुत्वात् कार्यव्यासङ्गात् कथाविच्छेदो विक्षेप इति सूत्रं सुगममेव ॥ १६ ॥ अनिष्टभ्रमतान्येषामिष्टमापादयेद्यादि । मतानुजेति तस्य स्यानिग्रहस्थानमुटम् ॥ १७ ॥ निग्रहग्रहमपजयाख्यमपि वाच्यम् । कथामुपक्रम्य अन्येन वादं कर्तुं सभामध्यमारुह्य । मूत्रोचारणादीत्यादिशब्देन विवेकास्फुरणजकासष्ठीव-- नादिकं गृह्यते । इयं वादिप्रतिवादिनोई योरपि सम्भवतीत्याह । उपक्रमादारभ्येति ॥ १६ ॥ (१) विक्षेपं नाम निग्रहम-पा. B पुः । Dailabilal પુર For Private and Personal Use Only

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427