Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 420
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwamousonamastcamematuarasons निग्रहस्थाननिरूपणम् । ३५७ ন জুভানী সুরিন। নাদালमामासाः बासिद्धी प्रपञ्चिताः । यथा अनेकवि খাল মিলি আৰীল মনিचाहानिः । प्रकरणाझापनविशेषाविष्करणेन प्रतिমান।” লঙ্গমর্যাদা শিখা: । স্রাবাবিনালঞ্চ কল দল । অখণদ্বীন স্বিাস্থ্য হয় লক্ষ্মীননল বন। মন্ত্রনঃ সুনালুয়াখ্যাহাত্মাননমঙ্কাল ভালাজ্বালন। স্নাল अनिश्कल्पत्यागेनेति । शब्दो नित्यः कृतकत्वादित्युक्त शब्दस्य नित्यत्वमनित्यत्वं वा त्वया साध्यते । श्राचे विरुद्धहेतुः द्वितीये त्वसिद्ध इति प्रत्युक्त वादिना न भया नित्यत्वपक्षोऽङ्गीकृत इत्युक्त तहि प्रतिज्ञाहान्या निगृहीतोऽसीत्यर्थः । प्रकरणाद्यापन्नेति । विप्रतिपन्नशब्दो नित्य इत्युक्तर्विप्रतिपन्नविशेषणेन नित्यत्वेन सम्प्रतिपन्नं ध्वनिमयोप्यवर्णात्मक शब्दो नित्य इति हि साध्यते तदा प्रतिज्ञान्तरेण निगृहीतोऽसीति । नञ्प्रयागेति । शब्दो नित्यः कृतकत्वादित्युक्त प्रतिज्ञायां तस्मिन् हेता नास्ति अतः प्रतिज्ञाहेत्वाविरोधात् प्रतिज्ञाविरोधेन निगृहीत इति । स्वारोपितेति । शब्दो नित्यः कृतकत्वादित्युक्ते विरुद्धः कृतकत्वहेतुः कथं शब्दनित्यत्वं साधयेदित्यनुयुक्तेन वादिना न नित्यत्वममत्साध्यं किं त्वनित्यत्वमित्युक्त ताई प्रतिज्ञासन्न्यासेन निगृहीत इति । स्वयमगृहीतस्येति । शब्दो नित्यः सामान्यवन्त्वे सत्यस्मदादिबाहोन्द्रियग्राह्यत्यादित्युक्त सामान्यवत्वे सतीति विशेषणम् अस्ति |सामान्ये व्यभिचार इति दूषितेन वादिना सामान्य -- ARR ESSAAROHARREROINTED ६२७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427