Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निग्रहस्यातनिरूपणम् ।
प्रयोजनाभावादुपेक्षणमेवोचितम् । अत एवोक्तमापनकालमिति । ततश्चावश्योद्वावस्योद्भावनकालमापद्मस्य यदनुद्भावनं तत् पर्यनुयेाज्येोपेचणमित्यर्थः । निग्रहस्थान प्राप्त स्यानिग्रहः पर्यनुयेोज्योपेक्षणमिति सूत्रमुक्तार्थे गमयितव्यम् । प्राप्तपर्यनुयेोज्यशब्दयोरहेत्यर्थत्वात् । न चास्याप्रतिभासङ्करः प्रतिज्ञाहान्यादिषु स्खलितापेक्षणेन सदुत्तरमाददानस्याप्रतिभाया असम्भवात् सम्भवाञ्चापेक्षणस्य । ननु न तावदिदं वादिनाद्वाव्यं पर्यनुयेोज्यं मां त्वमुपेक्षितवानसीति स्वयमेव स्वदोषोद्भावनायेागात् । नापि प्रतिवादिना आत्मनैवात्मनि ग्रहायोगात् पर्यनुयोज्यत्वज्ञाने सत्युपेक्षणायोगाच्च । सत्यम् एतदाशका परिहृतं वाचस्पतिमिश्रः । सभापतिना वादिप्रतिवादिभ्यां वा पर्यनुयुक्तया परिषदा तन्निग्रहस्थानमुद्भावनीयमिति । विश्वरूपजयन्तयेाः पुनः परमस्य शक्ति जिन्नासमानेन मया श्राभासप्रयोगः कृतः । सोऽप्यनेन मन्द
Acharya Shri Kailassagarsuri Gyanmandir
Vocal
For Private and Personal Use Only
३५५
विशेषानुद्भावनं पर्यनुयोज्यापेक्षणमित्यत्र तदेवेोपपादयति । प्राप्तपर्यनुयेाज्येति । लक्षणगतप्राशतज्ज्ञानापन्नकालनिग्रहव्यवच्छेदस्य लक्ष्यगतपर्यनुयोज्यशब्देनावश्योद्भाव्येतरव्यवच्छेदस्य प्रसिडत्वादित्यर्थः (?) । पर्यनुयोज्यापेक्षणं नाम तं प्रति न किविचनं तथा सत्यप्रतिभेदमिस्याशङ्कयाह । न चास्येति । क्षुद्रस्खलनेन तदनवधार्यमिति
15----No. 10, Vol. XXXIV October, 1902.
CO
८२५

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427