Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 417
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARTMeenatamnnamsterideameramme ३५४ सटीकतार्किकरक्षायाम EMAIMERasaimaraordPERSIOnmen mamarparman o DEUOUNUARCORNEmpl S अवश्योद्भाव्यमापनकालं निग्रहमागतम् । अनुद्भावयतः पर्यनुयोज्योपेक्षणं भवेत् ॥ १८ ॥ पर्यनुयोज्योपेक्षणव्यतिरिक्त निग्रहस्थान प्राप्ता तदनुदावनमेव निग्रहहेतुः । न स्वापेक्षणानुदावनमपि । तथा सति द्वयोरपि वादिनानिग्रहानन्त्यप्रसজানু অস্বাভালসান্যাল্প লাফালালালী तथानेकदोषसन्निपाते यदेकोदावनेनेतरोपेक्षणं तदप्यनुद्राव्य मेव । अन्यथाधिकरवप्रसङ्गात् । तेनोक्तमवश्योद्धाव्यमिति पुरःस्फूर्तिकानधिकृतहावितानां झटिति संवरणेन तिरोहितावसराणां च उत्तरकाले SaawaranandmanduaaaveiHONORAMODenarsearnewanawareneminantmatathianetheatentiemetimes गृह्यते । एवं व्याख्यातवान् सूत्रमेवं व्याकृतवान् ॥ १७॥ _ तथा सतीति । पर्यनुयोज्योपेक्षणानुद्भावनस्यापि पर्थनुयोज्योपेक्षणत्वेन प्रथमस्खलनप्रवृत्तयोवादिप्रतिवादिनोस्त पनिग्रहपरम्परा प्रसङ्गादित्यर्थः । प्रयोजनाभावाचेति। दुकृत्वेन पर्यनुयोज्यमात्रमुपेक्षितवानिति हितदुद्भावनं तदा स्वदेोषस्यापि कीर्तनादुभयोनिगृहीतत्वेन जयपराजयनिरूपणप्रयोजनासिद्धश्च । उपेक्षणस्योद्भाव्यत्वमेव न स्वतस्तदुद्भावनं निग्रहकारणमित्यर्थः (?)। अन्यथेति । दोषान्तराणामप्युद्भावने अनियमकथायां दृषणाधिकत्वप्रसङ्गादित्यर्थः । प्रयोजनाभावात् अन्योद्भावितोद्भावने स्वस्य जयपराजयाभावात् । झटिति परिहतानामुद्भावने परस्परं पराजयाभावाचेत्यर्थः । उक्तार्थे निग्रहस्थान HomoeONOHARSaari mmemorata pewomenawmammeetammanandparama m mownpnewmomimminenews ५०४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427