Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निग्रहस्थाननिरूपणम् ।
सम्भवत उद्भावनीयानाह ॥ न्यूनाधिकापसिद्धान्तविधाननुभाषणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पुनरुक्तं () विपर्यासेो वादेषूद्भाव्य सप्तकम् ॥ २८ ॥ न्यूनत्वादिदोषदूषितस्य साधनस्य तत्त्वावसायहेतुत्वाभावात् न्यूनत्वादिकमुद्भाव्यं तत्समाधानेन कथा प्रवर्तनीया । न त्वेते कथाविच्छेद हेतवेो भवन्तीति ॥ २६ ॥
हेत्वाभासेो हि कारणं तथा निरनुयोज्यानुयोग इति च निग्रहस्थानद्वयं सम्भवादुद्भावनीयं कथाविच्छेदकं चेत्याह ॥
वादे कथावसानस्य हेत्वाभासेो हि कारणम् । तथा निरनुयोज्यानामनुयोग इति द्वयम् ॥ २६ ॥ इति वरदराजकृता तार्किकरक्षा समाप्ता ॥
हेत्वाभासेन साध्यस्यासिद्धेस्तत्परित्यागेन सम्यग्धेतूपादानावश्यम्भावात् सर्वोपक्रान्ता कथा विच्छिद्यत एव । निरनुयेोज्यानुयोगश्च तत्त्वाबसायानङ्ग कथाभासप्रबन्धहेतुत्वेन कथापर्यवसानहेतुर्भवति । केचित्तु वादसूत्रे सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नइति च विशेषणेोपादानादपसिद्धान्तः स्वसिद्वान्तसिद्धावयव परिमाणन्यूनतामधिकतां च कथाविच्छेदनिमित्तमित्याचचत इति ॥ २९ ॥
(१) पुनरुक्तिः - पा. B.
पथ -- No. 11, Vol. XXIV. - November, 1902.
For Private and Personal Use Only

Page Navigation
1 ... 424 425 426 427