Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mamimanaparnituswanemunana
cioninamaANDHRADIMANARoesentenceneu
३५१
....
w
omanabranseahenwanNRNAappamanaunusemamaee
RARIEReem
......
.
.
नियहस्थाननिरूपणम् । वाद्युक्तस्यानूदितस्य प्रतिवादी यदोत्तरम् । प्रतिपत्तुं न शक्नोति तदास्याप्रतिभा भवेत् ॥१५॥
वादिनाक्तस्य स्वेन चानुभाषितस्य वाक्यार्थस्य प्रतिषेधरूपमुत्तरं यदा प्रतिवादी न प्रतिपत्तमीष्टे तदा तस्याप्रतिभा नाम निग्रहस्थानं भवति । तूष्णीम्भाववदोजवातावतरणश्लोकादिपाठकेशादिविरचनगगनसूचनभूतलविलेखनादि यत् किञ्चित् क्रियान्तरकरणे ऽपि निगृहात एव न त्वपस्मारभूतावेशादिनिলিপ্ত নাথৰূমালুম্বন্ধান। অথহ্মাৰাত্ম श्लोकादिपाठे अर्थान्तरापार्थकादिप्रसङ्गात् तूष्णीम्भावमेवाप्रतिभानिग्रहहेतुमाहुः। असत्साधने पर्यनुयोज्योपेक्षणसहचारिणी । इतरेत्रेयमसडीणा न चावश्योदाव्या उत्थितस्वेदादिना सुव्यङ्यत्वात् । कथावसाने तिरोधानायोगाच उत्तरस्याप्रतिपत्तिरप्रतिभेति सूत्रमुक्तार्थमेवेति ॥ १५॥
गगनसूचकं गगनगतकाण्यादिविशेषप्रदर्शनम् । निगृह्यत एव । अप्रतिभयेति शेषः। श्लोकपाठ इति । पठितस्य इलाकादेः प्रकृतार्थान्वये सत्यनुपयुक्तत्वेनार्थान्तरत्वमनन्वये ऽपार्थकत्वं कस्यचिदर्थस्य वाचकत्वे निरर्थकत्वमित्यादिप्रसङ्गादित्यर्थः । असत्साधन इति । असङ्कीर्णा न निनहान्तरसहिता । उत्थितपराजयप्रकाशकविषादगर्वस्मितस्वेदादीत्यादिशब्देन देहकम्पगद्गदत्वादिकं गृह्यते ॥१५॥
(१) भवेदप्रतिभा तदा-पा. A पुः ।
meanemanomenommen
५०
For Private and Personal Use Only

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427