Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 403
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४० सटीकता किंकरक्षायाम् धाय संक्षेपता विस्तरतो वा हेत्वाभासा उद्धरणीयाः । प्रतिवादिनाप्यनुभाषणपुरःसरं वादिसाधनं दूषयित्वा स्वपक्षे साधनमभिधेयम् तत श्राभामोद्वारः कर्तव्यः वितण्डायां तु दूषणमात्र एव पर्यव सातव्यमिति । तत्र प्रथमं साधनमभिधाय पश्चाद्वयवहारादिकं नियच्छतः कथारम्भविपर्यासः । श्राभासोद्वारानन्तरं साधनं प्रयुजानस्य वादाविपर्यासः । प्रतिवादी तु यदि स्वपक्षसाधनानन्तरं परपक्षमुपालभते तदा वादविपर्या Acharya Shri Kailassagarsuri Gyanmandir अवयवविपर्यासस्तु कृतकत्वाच्छन्दोऽनित्य इति । अनित्यः शब्द इत्यवयवांशविपर्यासः । एवं वादजल्पयेोः पञ्चविधा विपर्यासः । इतरत्र चतुर्विध ४५ इत्यर्थः । सभ्योपक्षिप्ते त्वमेनं प्रत्यमुमर्थ साधयत्विति सभ्यैरुपस्थापिते ऽर्थे न तु स्वाभिमत इत्यर्थः । प्रतिवादिना वा सभ्यैरुपस्थापिते ऽप्यस्मिन् साध्ये किं प्रमाणमिति प्रतिवादिनापि पृष्ठे ऽर्थे । यद्वा वादकथायां त्वदीये साध्ये किं प्रमाणमिति प्रतिवादिनापि पृष्ठे ऽर्थे । अनुभापणपुरःसरं वाधुक्तं सकलं स्वदृष्यमात्रं वानुभाष्येत्यर्थः । अभिधेयं वक्तव्यम् । दूषणमात्र एवेति । वितण्डायां प्रतिवादिनः स्वपक्षासद्भावे ऽपि तस्य साधनाभावाद्वादिसाधनदूषणमेव कर्तव्यमित्यर्थः । व्यवहारादिकमिति । व्यवहारोऽत्र संस्कृताद्यन्यतममेवावाभ्यां व्यवहर्तव्यमिति निश्चयः । आदिशब्देन सभ्यानुविधेयवरणादिकं गृह्यते । अनित्यः शब्द इत्यवयवांशविपसः स च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427