Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 407
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amatarangamayama A NTANORINGTONGARAMEBRURALNE ३४४ HamroMeenawwwmasternmenom enamename AmavasmaanedaunsaanautanumanupurangamusicatecommumouamnmaratTHRAINEKHARIASIREENNERIOUSANDMADRASIA ঘীহ্মনজিৎ দাম त्वाभिप्रायस्योन्नयने ऽपि तस्य जघन्यत्वेनास्यैव निनहहेतुत्वम् । अथवा यथावस्तु यथासिद्धान्तं व्यवहर्तव्यमिति नियमात् पूर्व न्यनस्यावतारः तदुत्तरं त्वपसिद्धान्तस्य न वावयवेयत्ताचिन्तायामर्थान्तरत्वमन्यतरासियदावने हेतोः सिद्धिव्युत्पादनवत् प्रकृतोपयोगात् । अत्र परिपूर्ण बयादिति संक्षेपः ॥ १० ॥ अन्वितस्योपयुक्तस्य पुनरुक्ततरस्य या। कृतकार्यकरस्याक्तिरधिकं तत् प्रचक्षते ॥ ११ ॥ अन्चितमुपयुक्तमपुनरुक्तं कृतकार्यकरमभिधी. यमानमधिकं नाम निग्रहस्थानम् । अन्चितत्वादिविशेषणैरपार्थकार्थान्तरघुनरूतानां व्यवच्छेदः । हेतू. दाहरणाधिकमधिकमितिसूत्रं दूषणानुवादाधिकयोरप्युपलक्षणम् । हेतूदाहरणग्रहणेनावयवान्तराधिक्यासम्भवं सूचयति। न हि प्रतिज्ञानिगमनयोरधिक सिद्धान्तसिद्धावयवन्यूनादिवचने । जघन्यत्वेन न्यूनप्रती. त्यनन्तरभावित्वेन । अन्यतरासिद्धीरिति । शब्दो नित्यः कृतकत्वादित्यत्र मीमांसकेनासिडो हेतुरित्युक्ते शब्दः कृतकोऽनभिव्यञ्जकप्रयत्नानन्तरभाविवादित्यर्थः॥ १०॥ अन्वितत्वादिविशेषणैरि ति।प्रकृतार्थासङ्गतवचनमपार्थक सङ्गतौ सत्यामपि प्रकृतानुपयोगिवचनमान्तरम् प्रकृतान्वये उपयोगे सत्येककार्यविषयं पुनर्वचनं पुनरुक्तम् उक्तरूपत्रयसद्भावे ऽपि सप्रयोजनत्वात् अनुवादो न निग्रहः तत एतैश्चतुर्भिविशेषणैः एतचतुश्यं व्यवच्छिन्नमि onsonanesamsunmumme marares mmmmmmmemewwanimaIHAR M ATHMANORAMAmwwwmaANURMENDOMEcmMIRICISION For Private and Personal Use Only

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427