Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
umanmanisammaanemadomomsabanan
७
सटीकताधिकरतायाम् कदाचित् परिषदाप्यनूदा दीयत इति सूचनार्थम् । अज्ञानानुदावनवदविच्छेदीपि कथायां विवक्षितः । अन्यथा विक्षेपस्यैवापातात् । तेनायमर्थः । वादिनातस्य प्राधिकैर्विज्ञातार्थस्य पुनर्वादिना परिषदा वाলুম নাহিয়াঅন্যান্নালালাবিনা স্বथामप्यविच्छिन्दता यदप्रत्युच्चारणं तदननुभाष লাল লিঙ্গ শ্রাললিনি। ল অাহ্মান্নালানাযাহसारः ज्ञातार्थस्य स्फरदुत्तरस्यापि समाक्षोभेण वाकण्ठत्वेन वाप्यननुभाषणोपपत्तेः। तयास्तदानीमनिश्चयादननुभाषणस्य च योग्यानुपलब्ध स्यैव निर्णीतत्वात् । अन्न च नःपर्युदासवृत्तित्वाभ्युपगमान्तदित्यादिसर्वनावानुवादा दूष्यैकदेशानुवादा यथानुवादः केवलदूपाकिः स्तम्भनं चेति पञ्चाप्यननुभाषणत्वेन सङ्गह्मान्ते । सर्वं चैतन्निग्रहस्थानमेव तूष्णीम्भावे दूषणाश्रयापादानस्थाङ्गत्वाप्रतिपत्तेः दूषणमात्रवचने निराशकथाविच्छेदे सति । तेन एवं यद्यस्यावयवार्थनिर्णयेन । कयामप्यविच्छिन्दता यत्किचित्रचनेन कथाभासप्रबन्ध कुर्वता प्रतिवादिनेति शेषः। वाकण्ठत्वेन सदपातिना यथा यथा व्यवहारवैधुर्येण (.) । तयास्तदानीमिति । अज्ञानाधिकारात् केवलं तूष्णीभावाभावाचाज्ञानाप्रतिभयोरननुभाषणसमये निर्णयाभावादित्यर्थः । योग्यानुपलब्धस्य श्रोतुं योग्यस्थानुभाषणस्याश्रुतत्वेन सिद्धस्य । पर्यंदासतित्वं अनुभाषणव्यतिरिक्तवाचकत्वम् । दूषणाश्रयोपा
For Private and Personal Use Only

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427