Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 384
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियहस्थाननिरूपणम् । ३२१ त्यनैकान्तिकत्वेन प्रत्युक्तेतर्हि शब्दापि नित्यः स्यादिति। द्वितीयस्तु तस्मिन्नेव हेता तथैव प्रत्युक्ते तर्हि कृतकत्वादस्त्विति । तृतीयस्तु अनित्ये वाङ्मनसे मूर्तत्वादित्यक्त भागासिया च प्रत्युक्त तर्हि मन एवास्त्विति । चतुर्थस्तु क्षित्यादिकं बुद्धिमत्कर्टपूर्वकमित्युक्त उपादानादिगोचरज्ञानचिकीर्षाप्रयत्नवत एव कर्तृत्वाद्बुद्धिमदिति विशेषणवैयर्थ्य ऽभिहिते तर्हि सकर्टकमेवास्त्विति । पञ्जमस्तु अनित्यः शब्दः प्रयत्नकार्यत्वादित्युक्त विशेषणवैयोक्तो तत्परित्यागः । षष्ठस्तु ऐन्द्रियकः शब्दो नित्यः कार्यत्वादित्युक्त तथैव प्रत्युक्ते शब्द एवास्त्विति ॥ दृष्टान्ते ऽपि हानेः पूर्ववत् षट् प्रकाराः । प्रादयो यथा । अनित्यः शब्दः ऐन्द्रियकत्वात् घटवदित्युक्त सामान्येनानैकान्तिकत्वादावने घटोऽपि तर्हि नित्योऽस्त्यिति । द्वितीयस्तु तस्यामेव प्रतिज्ञायां प्रत्यक्षगुणत्वाद् द्वाणुकरूपवदित्युक्ते साधनवैकल्यादावने कार्यत्वहेत्वाधारतया स एव दृष्टान्त विशेषणत्यागः वैयर्थं पुनरुक्तत्वेन दुर्घत्वे । पञ्चमः हेतुविशेषणत्यागः । विशेषणेति । प्रयत्नविशेषणस्य व्यावृत्यभावेन कृतकत्वोक्तौ । षष्ठः धर्मिविशेषणत्यागः । तथैव प्रत्युक्ते ऽपि सिद्धसाधनपरिहारार्थं हि धर्मिविशेषणमत्र त्वन्द्रियकत्वं विशेषणम् । तदभावार्थमित्युक्ते सति प्रान्ते चायद्वितीयादि matapmumonipipantaliramewouMONIRUILDoraansaa n Namaraa m aaNamasamasomtatuwalDatapsials For Private and Personal Use Only

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427