Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निग्रहस्थाननिरूपणम् ।
३३७
1
नादिशङ्कानिराकरणाय प्राश्निकैरपेक्षणात् । तर्हि कुतेः यमिति नियमः । ततः परमज्ञानस्योक्तिदोषहेतुकत्वविनिश्चयेन परिषदानपेक्षणात् । न हि परिषदपेक्षया वादी पुनरभिधत्ते नावधत्ते चेति संभवति । न व विदुषी परिषद्भूयोभूयः सम्यगुप्तमपि नावगच्छ ति । न च वीतरागद्वेषेयमवगते ऽप्यनवगतिमाविष्कारोति । अतस्तिरिति नियम इत्याचार्याणामाशयः । परिषदनुज्ञोपलक्षणं त्रिरभिधानमिति भूषणकारः । चतुरभिधाने ऽपि न कश्चिद्दोष इति वदत स्त्रिलोचनस्यापि स एवाभिप्रायः । त्रिरभिधानं च पूर्वोक्तस्यैव वाक्यस्येति केचित् । अन्ये तु तस्मिन्नेवार्थे वचनभडिभेदेनेति । तदभिप्रायेणात्रोक्तं त्रिभवतरमिति । अन्यथा त्रिरित्येवावक्ष्यदिति पराज्ञानापादनव्या मोहादिना स्योक्तिसम्भवः । अत्र च लोकरूढं गमितयेोगं
For Private and Personal Use Only
香
हरति । ततः परमज्ञानस्येति । निरुक्ते व्यनवधानशा भवत्वित्यत्राह । न हि परिषदपेक्षयेति । न हि सम्भवतीति सम्बन्धः । असम्भवमेवाह । न च विदुषीति । स एवाभि प्रायः चतुरभिधाने ऽपीत्यपिशब्दयोगात् चिरेति नियम - एवाभिप्राय इत्यर्थः । त्रिरित्येव त्रिरुक्ते ऽपीत्येव । पराज्ञाafa | परमज्ञं करिष्यामीति भ्रान्त्या लोकरूढं लोकप्रसिडार्थ गमितयेोगम् अवयव शक्त्यनुसारेणा वगमितयोगम् ।
३१८

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427