Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ सटीकताकिरक्षायाम द्वितीयं तु पयःपयोधिसंभूलाकान्तपदवैशेषिकधर्मः पूबैंकाधिपदार्थापलक्षितवस्तुसत्तावान् नियतपूर्वकालवर्तिपदार्थसमवेतत्वात् पाकव्यापारनिष्पन्नसंयोगासमवायिकारणद्र व्यवदिति । तृतीयं तु श्वेता অালনীনি না সুৰক্ষিন হিলমীজী मानेनामयानुमत्या कदाचिदुपादीयेतापि उत्तर तु द्वयं सर्वथा अनुपादेयमेव । अन्यथा प्रतिवादपि वैयात्यात्तादशमुपाददाना न निगृह्मतेति कथाभासप्रबन्धः स्यात् । तर्हि किं त्रिरभिधानापेक्षया प्रथখান নিয়ান নাম্লানালিনি ল ল গলা दिक्षणसंवृत्यादिकं गृह्यते। द्वितीयं केवलयागिकवचन पयःपयोधीति पयःपयोधिसम्भूता क्षीराब्धिजाता लक्ष्मीः तस्याः कान्ता विष्णुः तस्या पदं वियत् तस्य वैशेविकधर्मः शब्दः पूर्वैकावधिपदार्थः प्रध्वं साभावः तदुपलक्षितवस्त्वनित्यं तत्सद्भावः अनित्यत्वं तद्वान अनित्यस्वधर्मयुक्तो भवितुमर्हतीत्यर्थः । नियतपूर्वकालवर्ती पदार्थ उपादानकारणं तत्र समवेतत्वात् कार्यत्वादित्यथः । पाकव्यापारेति उदाहरणार्थ कुलालादिव्यापारसंजातावयवसंयोगासमवाथिकारणघटादिवदित्यर्थः । श्ोतो धावतीत्यत्र संशयाक्रान्तत्वं धवलः कश्चिद्गवादि धावतीति श्वा इता देशान्तरं प्रति धावतीत्यनयोरर्थयोरन्यतरनिर्णायकाभावाद् द्रव्यम् । आद्यं स्वीयमतसिद्धार्थवचनम् । शैण्डिर्य कौशलम् । चैयात्यात् सामात् । परि res p onwarsanam HanummaNawade maawapwwwamaARMARomareCARRAIMARITHIMAmernama ३१८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427