Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
veawwaresm
o
simanaparsanamansawwamrem
WORDSMImananmintonumarARHIVaraveenawwmwwwimaINUTRArnolabbinomeORRHARRAM
M ARIHIRamniwand
३२०
सटीकतार्किकरक्षायाम
mantamanenimamsimoniaHRIERE
meromerate
परि
moolaansaan
णि पुरःस्फूर्तिकान्यनधिकृतोद्वावनानि च व्यवच्छि नत्ति । प्रतियोग्यपेक्षया तात्कालिकातत्त्वज्ञानलिस्य निग्रहस्थानत्वात् तेषां चानेवंविधत्वादिति ॥१॥ कथायां यच पत्तादियेन निर्दिष्टमादितः। तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते ॥२॥
वादिना प्रतिवादिना वा येन कथायां यत्पक्षहेतुहृष्टान्तदूषणानामन्यतमं प्रथम निर्दिष्टं तस्य दूषणसमुन्मेषण तथा निवाहमपश्यता तेन पुलस्त्यागः प्रतिताहानिनाम निग्रहस्थानं भवति । त्यागश्च অৰি নুন নাসুনিনি বানান ক্লিখ भवति। पक्षो तावत् साध्यसाधनधर्मिणां तद्विशेषणानां च त्यागाः षड् भवन्ति । तत्रादी यथा। अनित्यः शब्दः ऐन्द्रियकत्वादित्यक्त सामान्यमन्द्रियकं नित्यं दृष्टमिक्तानि । झटितीति । केनचित् समादं निग्रहं स्पषमुक्त्वा स्ववचनं स्वयमेव वुद्धा परिहृतत्वादुच्यमानो का उक्ता तस्योद्भावनकालतया स्पथा (?)। पुरः स्फूर्तिकेति । प्रतिवादिवचनात् पूर्वमेवातितिक्षमति केनचित् पावस्थेनोहावितानि । तेषां चेति । आये त्वज्ञानलिङ्गत्वाभावात् द्वितीये तदवसानानहतया अज्ञानलिङ्गत्वाभावात् तृतीये ऽन्योक्तत्वेन प्रतिवादिना विजयाभावाचेत्यर्थः ॥ १ ॥ ___ आद्यः साध्यत्यागात् द्वितीयः साधनत्यागात् तृतीयः धर्मित्यागात् मनसः परिग्रहे ऽपि पूर्वोक्तस्य विशियस्य त्यागार्मिहानिरिति द्रव्यम् । चतुर्थः साध्य
Wresmoon
wwmomosomemommomenmommons
१०३
For Private and Personal Use Only

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427