Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 390
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्याननिरूपणम् । चैवं हानिरेवाविशिष्टस्य परित्यागादिति वाच्यम् । पूर्वेकस्यापरित्यागात् त्यक्तस्य विशेषणाभावस्य प्रागनुक्तत्वादिति । अत्र कक्ष्यान्तरे न विशेषणीयमिति रहस्यम् ॥ ३ ॥ ऽऽ ॥ Acharya Shri Kailassagarsuri Gyanmandir पदयोर्वाक्ययोव य एक वक्तृकयोर्मिथः ॥ ४ ॥ व्याघातेो निग्रहस्थानं स्यात् प्रतिज्ञाविरोधतः ३२० एकवक्तृकयोः पदयोर्वाक्ययोर्वा यः परस्परव्याघातः स प्रतिज्ञाविरोधो नाम निग्रह यामं भवति । तदुक्तं प्रतिज्ञाहेत्वार्विरोधः प्रतिज्ञाविरोध इति । For Private and Personal Use Only वोपि निरस्तः । एवमनुपन्यस्ते इत्युक्तहानिरत्र नास्तीति मतं (बहिर्भावेन प्रस्तुतसाध्यं शब्दानित्यत्वं प्रतीत एव व्याकरणादिमतानुसारेण । अत्र न्यूनादिति उदाहरणाद्यवयवान्तरवचनादयं हेतुः हेतुं स्वत्यादि वचनाच्च न्यूनपुनरुक्तादिसम्भेदे सत्यपि उक्तग्राह्यत्वात् वादिवाक्योपरमानन्तरं ग्राह्यत्वात् उच्यमानग्राह्यत्वात् वादिवाक्योचारणसमयवेद्यत्वेन प्रथमप्रतिपन्नत्वादित्यर्थः) । (१)शेषमवशेषं हानिवद्रष्टव्यम् । कक्ष्यान्तरे तृतीयादिपक्षे । एवं प्रतिज्ञान्तरस्य दशविधो भेदः ॥ ३ ॥ ऽऽ ॥ raayaarfरति विशेषणस्य तात्पर्यं वक्ष्यति । अवान्तरवाक्ययेोः प्रतिज्ञाहेत्वादिपञ्चसु मध्ये इयोईयोरुतयोरन्योन्यविरोध उक्तविरोध इति सूत्रतात्प (१) ( ) एतच्चितिपाठो मूलासम्बद्धः 1 ५४५

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427