Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 386
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MONALOREDIONSHORORSnowonsaahuRIORussonutestantrwaduatundaruralimitenam e निग्रहस्थाननिरूपणम् । निग्रहस्थानमस्तु न हानिरिति चेत् । न सतस्त्यागे ताबद्धानिरेव निग्रहस्थानम् असतस्त्यागेऽपि त्यागेनैव पूर्वदोषस्य परिहतत्वादियमेव निग्रहस्थानम् । इयं तु 'प्रत्युत्तरानुपातिनी तदुत्तरकक्ष्योदाव्या । तत्रापेक्षितानुदावयितुं निग्रहापादिका सतस्त्यागे तु प्रतिवादिनोऽसदोषाहावनेन निरनुयोज्यानुयोगापातात् त. दनुदावनेनोक्तं त्यजतः पर्यनुयोज्यापेक्षणसहचारिणी हानिरवश्यावाव्या श्रात्मन एकनिग्रहापत्तेः परस्य रुद्धयापत्तेरवष्टम्भविजयावहत्वात् । वादे तु सद्धानिरुद्धाव्या नेतरा । अत्र निर्वाह्ममेव वदेदुक्तंच निर्वहेदिति रहस्यम् ॥ २ ॥ या यदर्शनेन यस्यानकान्तिकत्वभागासियादेदर्शनेन । सतस्त्यागे प्रामाणिकसाध्यसाधनादिपरित्यागे सति हानिरेव यथोक्तदोषस्याभासत्वात् तदधीननिग्रह इति भावः । असतः प्रमाणिकत्वाभावयतः । प्रत्युत्तरानुपातिनीति । प्रथमद्वितीयपक्षयोस्त्यागायोगात् तृतीयचतुर्थादिपक्षेषु सम्भाविता चतुर्थपञ्चमादिपक्षेषूद्धाव्या। तत्रोपेक्षिता प्रतिवाधादेः पर्यनुयोज्योपेक्षणप्रदेत्यर्थः । वादिनः अवश्योद्भाव्या प्रतिवादिनति शेषः । स्वस्यापि निगृहीतत्वात् कथं परदोषोद्भावनमिति चेत् तंत्राह । आत्मन इति । अवम्भविजयो नाम न्यूनदोषवता परस्याधिकदोषोद्भावनम् ॥ २॥ ध-No. 4, Vol. XXIV.~ April, 1902. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427