Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिनिरूपणाम् ।
नैकान्तिकत्वमुच्यते । तस्य व्यञ्जकत्वमसिद्धम् । तत्साधकस्य प्रयत्नानन्तरोपलब्धेरिति हेतोर्घटादिकायैरनैकान्तिकत्वादिति कार्यसमः । अथवा अनैकान्ति कत्वादिति प्रतिषेधहेतावपि समानेोऽनैकान्तिकत्वदोषः । न हायमेकान्ततः प्रतिषेधक एव स्वसत्ताया अप्रतिषेधकत्वादिति वाक्कलप्रयोगादिति । यद्वा दोषवत्त्वमात्रेण साम्यमुक्ता यं कचिद्दोषमाह । अत्र प्रथमतृतीययोर्मतानुज्ञा स्वदेोषानुद्धरणेन परदोषापादनात् । द्वितीये तु निरनुयोज्यानुयोग इति । किमस्यामेव जाता कथाभासप्रवृत्तिरित्या शंका मित्याह ।
३१३
त्रापीति । एतदेवेापपादयति । प्रयत्नस्येति । शब्दनित्यत्ववादिना तस्य प्रयत्नव्यङ्ग्यत्वमङ्गीकृत्य मूलेोदकादावनैकान्तिकत्वमुक्तम् । तस्य शब्दस्य प्रयत्नव्यङ्ग्यत्वमसिद्धम् । तत्साधकत्वं च शब्दः प्रयत्नव्यङ्ग्यः प्रयत्नानन्तरोपलब्धत्वात् मूलादकादिवदिति । अयमपि हेतुः प्रयत्नजन्यैर्घटादिभिः अनैकान्तिकत्वादसाधकः ततः प्रयत्नव्यङ्ग्यत्वासिद्धि: शब्दस्य तदवस्यैवेति कार्यसम इत्याह इत्यर्थः । अथ सूत्रगतप्रति
For Private and Personal Use Only
शब्दयोरर्थान्तरमाह अभिधावृत्तिवैपरीत्यात् प्रतिषेधरनैकान्तिकत्वम् न तु पूर्ववद्यभिचारादित्याह । न हायमिति । अथ दोषशब्दस्य सम्मुखदोषमात्रवाचकत्वभित्याह । यद्वेति । अनिष्टापादनाज्जातिवादिनः स्वसाध नस्य साम्यत्वमनभिमतं तस्यैव वादिनोप्यनभिधानोप्यभिधावादिवदित्यर्थः । द्वितीये छलप्रयोग इति षट्पक्षाः
७६३

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427