Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org सटीकतार्किकत्तायाम् त्वेन धर्मेण क्रियावत्त्वेनाविशेषः स्यात् । शब्दघटयोरेन्द्रियकत्वेन मूर्तत्वेनाविशेषः स्यात् । एवं घटजातीयत्वं घटतादात्म्यं चेति । कस्यचिद्धर्मस्य कचित्प्रत्यसाधकत्वदर्शनं कारणमस्याः । श्रसाधकत्वमारोप्यम् । सूत्रं तु एकधर्मेोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसम इति । एकधर्मेोपपत्तेरविशेष इति साधन प्रतिवन्दाभिप्रायेणेदं प्रत्यवस्थानमिति दर्शितम् । सद्भावः सत्त्वं तच साधारणधर्ममात्रोपलक्षणम् । तस्योपपत्तेः सर्वस्याविशेषापादकधर्मक्रान्तसमुदायस्यैकत्वाद्यविशेषप्रसङ्गापादनेन प्रत्यवस्थानमित्यर्थः । अस्याः स्वव्याघातः सुगम एवेति युक्ताङ्गहानिमाह सूत्रकारः कचिद्धर्मानुपपत्तेः कमिचेोपपत्तेः प्रतिषेधाभाव इति । कचित् सत्तादी हेतौ सति तापकाभिमतस्य तादात्म्यादिधर्मस्यानुपपत्तेः । द्यचित्कार्यवादी सति तयापकस्यानित्यत्वादिधर्मस्यापपत्तेः प्रतिषेधाभाव इति । पूर्वत्र व्याप्यभावादुत्त घटजातीयत्वमिति । ऐन्द्रियकत्वेनेोभयेोरेकजातिमत्त्वमेकत्वं स्यादित्यर्थः । असाधकत्वमारोप्यम् आश्रयासिडिस्वरूपासिद्धासाधारणत्वादिदोषदुषृत्वाद्धेतोरसाधकत्वमारोप्यमित्यर्थः । प्रतिवन्द्यभिप्रायेण दृष्टान्तबुद्ध्या । अविशेषापादनात्मकधर्मः सत्त्वद्रव्यत्वैन्द्रियकत्वादिः । सुगम एव विनीतमसाध कमाश्रया सिद्धत्वात् (?) प्रयाजास्तित्वसाधकत्वविश्वपरिणामित्ववदित्यादि प्रतिषेधहे 360 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only D

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427