Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
audharaDIANIMURANDARMAWAIRAIMIMIRROUDHARIHOTMAITANAMANARIAn swomewomasaramsammanmomsanwadmaranewsiminaun
aladdimammowomanentanatane
२६
s awantwawranaamoumanamama
CAMERICORDINDORE
PURPORNameone
| জানান । तरूपवद्धतमत्त्वेनासिद्धिः कारणं वयं समायाः। ततश्चेयमेवं प्रवर्तते किं पक्षवदसिद्धार्थ हेतुमान् सपक्षः सिद्धार्थहेतुमान् वा पूर्वत्र सपक्षे ऽपि साध्यधर्मवत्तया वर्यः साध्यः स्यादित्यर्थः । अन्यथा साध्यधर्मस्यासिद्धत्वसाध्यविकलो दृष्टान्तः स्यात् उत्तरत्र पक्षविवक्षितहेतुमत्तया दृष्टान्तः साध्यः स्यात् । अन्यथा तादशल्य हेतारभावात् साधनविकलः स्यादिति । एवं रूपान्तरेषु च त्रिष्वपि प्रवृत्तिकारः स्वयमेव बोद्धव्यः। স্বাস্থল লক্ষী নাৰাত্রী। নিঘীভা हेताविरुद्धत्वासाधारणत्वदुष्टत्वे मूलं तु यथाक्तवर्ण्यत्वप्रतिषेधहेतावपि सुवचत्वात् त्वव्याघातः । अविषयवर्तित्वं च पक्षवर्ति हेतुरूपाणां सपक्षवर्तिन्यपि सञ्जारणात् । अयुक्ताङ्गाधिकत्वं वा अपक्षवर्तिना हेतार्न युक्तानामेवासिद्धार्थत्वादाङ्गानामुररीकरणादिति ॥ ७ ॥5॥ गादिति बोडव्यमित्यर्थः । अतिपीड़ायां हेत्वाभासपर्यन्तचिन्तायां विरुडत्वासाधारणत्वसाध्यविकल: सपक्षी विपक्ष इति तत्रापि वर्तमाना हेतुः पक्षविपक्षयोरेव वर्तत इति विरुद्धः । साध्यधर्मवति सपक्षेऽप्यवर्तमानो हेतुः पक्षमात्रवृत्तिरसाधारणो भवत्यतस्तदुभयमारोप्यमित्यर्थः । यथोक्तवर्ण्यत्वस्यति । नेदं स्वसाध्यसाधकं विरुद्धत्वादसाधारणत्वादिप्रतिषेधहेतोः अविपक्षविवक्षितरूपाणां सपक्षसत्त्वमसत्त्वं विकल्प्य उभयथापि वर्ण्यत्वस्य |सुवचत्वादित्यर्थः ॥ ७॥ ॥
GAURANTHRVANuwwwwanmummmmoameronment
memommentinenimamosamaronommmmmm
m
mmeommimmelam
For Private and Personal Use Only

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427