Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ प्रस्तावना. स्याहादभाषीया। नमोऽर्हग्यः। अवधेयमिदमवधानधीधनैरेतत्तावद्यदुत प्रमाणाधीनैव मेयसिद्धिस्ततः सम्यग्ज्ञानं निःश्रेयसं चोचुश्चात एव वाचकवर्याः प्रमाणनयैरधिगम इत्यादि, प्रमाणनिरूपणप्रत्यला वाङ्मयवीचिश्वासाधारणा वर्त्तत एवाभियुक्ततमाचार्यप्रणीता, नच सा सुकुमारशेमुषीकाणामन्तिषदामुपकारकारिण्यैदंयुगीनानां तथाविधावतारकारकग्रन्थमृते, तत्रापि ये विस्तृततमा अनेकत्रानुप्रासाद्यलङ्कनरालडून्ताः कठिनतरवाक्यावबोधाः समासपचुराः प्रसक्तानुमसक्ताख्यानख्यातमहिमानो मिथ्यात्वध्वंसप्रयोजना वादपरम्परानिबद्धलक्ष्याः सन्ति शतशो ग्रन्थास्तेपिन बालानां स्वसमयमात्रावगमहृदयानामुपकर्त्तारो, योग्यश्चायमेवातस्तेषां ग्रन्थ इति फलेग्रहिर्मुद्रणादिप्रयासोऽस्यात्र च प्रमाणे प्रत्यक्षपरोक्षाख्ये आख्याय, व्युत्पादयितुंसमभेदे यथार्हविस्तरे, प्रमाणांशभूतान्नयान्विकलादेशतया प्रसिद्धान्निखिलदर्शनागमवचनमूलभूतान्पातिपाद्य च, जीवादितत्त्वसप्तकमपि निःश्रेयसनिदानसम्यक्त्वविषयतया यथावत्समाचरव्युः ख्यातयशसः२श्रीशुभविजयगणयः कदा कतमं च भूमण्डलं मण्डयामासुः पावनतमैचरणैःपूज्या:स्वकीयैरिति यथार्थतया न वेविद्ये तदितिहासेतिवृत्तविरलकालोत्पन्नोऽहं,तथाप्यनुमीयते एतावद्यदुत वैक्रमीया सप्तदशशती संवदांतदीयवर्तनाहेतुभूता,यतः श्रीमत्तपोगणगगनमणिश्रीमद्विजयसेनमूरिपादप्रसादितप्रश्नोत्तराणांसाहकाःश्रीमद्धीरसूरीश्वरचरणसरोजचञ्चरीकायमाना एते, पूज्यायोक्तशतीना इति निर्विवादं पट्टावलीपट्टकशिलालेखावलोकनादिना निर्णीयतेऽवसीयते च तद्विहारस्य गुर्जरत्रायां पोगणगगनमाणहासेतिवृत्तविरलकालाशुभविजयगण Jan Ed For Private Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40