________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६॥
सुखसा० 'श्रा जगत्ने विषे था दरिडि थशे' एवी मनुष्योना कपालमां विधात्राए लखे सरलो.
साली अक्षरोनी पंक्तिने, जे नागसारथीनो हस्त, सुवर्णना दाने करीने सत्य करी नाखतो हतो. श्रा काव्यमा कवि नागसारथीना उदारपणानी स्तुति करे ले के, जे महा उदार एवो नागसारथी घणुं अव्य आपीने अनेक दरिजिना दारिद्यने
नावी देरिशेऽयमितीद लोके, ललाटपट्टे लिखितां जनानाम् ॥ सुवर्णदानेन करो येदीयो, व्यधाःसत्यां"विधिवर्णमालाम् ॥ ३६॥ कैथं "विशालं ने यदीयवदः, सर्वांगलक्ष्मीविदिताधिवासम् ॥
'त्रैलोक्यनाथः स्म वसत्यजस्रं, जिनेश्वरो यत्र परिबदाढ्यः॥३४॥ दूर करतो हतो. ॥ ३६ ॥ सर्व अंगनी लक्ष्मीए कस्यो ने निवास जेने विषे एवं नाग. सारथीनुं वक्षस्थल (हृदय) शुं कां विशाल नहोतुं ? अर्थात् घणुं ज विशाल हतुं. मादेज जे नागसारथीना हृदयने विषे पोताना गणधरादिक परिवार सहित त्रा लोकना नाथ एवा श्री जिनेश्वर भगवान् निरंतर निवास करता हता. ॥ ३ ॥
500०००००००००००००००००००००००००००००००००००००
For Private and Personal Use Only