Book Title: Sulsa Charitam
Author(s): Harishankar Kalidas Shastri
Publisher: Jain Vidya Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Mसुलसा अंबडने कहे डे के, हे बंधो ! एज प्रकारे जे मनुष्ये मधुर, न्यायवाला अनेसर्गमो. सुलसा
चतुर एवा श्री वीरप्रजुनां वचननेसांजल्यां ,कल्पित (निश्चित) बुद्धिवाला ते मनुष्यने । ॥ श्रेष्ठ विचार विनानां वचनो सांजलवानी श्वा केम थाय? अर्थात् नज थाय. ॥३ए॥
'इनमेव मधुरं नयसारं, वीरवाक्यमशृणोच्चतुरं यः ॥ तस्य केल्पितमतेः श्रेवणेना, स्यात्कथं वैरविचारनिरासे॥३॥
(वसंततिलकावृत्तम् ) इत्यादिवाक्यविसरैर्जुिनवीरदेवपादारविंदयुगलं गुणगौरवान्यम् ॥
संस्थाप्य सा हरिदरादिषु दैवतेषु, नंक्तिप्रवीणहृदया शिरसा नैनाम| | कृत्वाग्रहं प्रवरनोज्यविवेकयुक्त्या, संनोज्य तं निजसहोदरतुल्यनक्त्या ॥ सम्यक्त्वनिश्चयवती सुलसा प्रकामं, सत्कारपूर्वमैकरोत् दृढधर्मनावम्॥४२॥ नक्तिथी प्रवीण हृदयवाली सुलसाए इत्यादिवाणीना समूहथी हरि हरादि देवोना ||| उपर गुणना गौरवपणाश्री युक्त एवा जिनेश्वर श्री वीर प्रजुना बे चरणकमलने स्थापन करीने मस्तकथी नमस्कार कस्यो. ॥ ४० ॥ पनी सम्यक्त्वना निश्चयवाली
00000000००००००००००००00000000000
॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228