SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mसुलसा अंबडने कहे डे के, हे बंधो ! एज प्रकारे जे मनुष्ये मधुर, न्यायवाला अनेसर्गमो. सुलसा चतुर एवा श्री वीरप्रजुनां वचननेसांजल्यां ,कल्पित (निश्चित) बुद्धिवाला ते मनुष्यने । ॥ श्रेष्ठ विचार विनानां वचनो सांजलवानी श्वा केम थाय? अर्थात् नज थाय. ॥३ए॥ 'इनमेव मधुरं नयसारं, वीरवाक्यमशृणोच्चतुरं यः ॥ तस्य केल्पितमतेः श्रेवणेना, स्यात्कथं वैरविचारनिरासे॥३॥ (वसंततिलकावृत्तम् ) इत्यादिवाक्यविसरैर्जुिनवीरदेवपादारविंदयुगलं गुणगौरवान्यम् ॥ संस्थाप्य सा हरिदरादिषु दैवतेषु, नंक्तिप्रवीणहृदया शिरसा नैनाम| | कृत्वाग्रहं प्रवरनोज्यविवेकयुक्त्या, संनोज्य तं निजसहोदरतुल्यनक्त्या ॥ सम्यक्त्वनिश्चयवती सुलसा प्रकामं, सत्कारपूर्वमैकरोत् दृढधर्मनावम्॥४२॥ नक्तिथी प्रवीण हृदयवाली सुलसाए इत्यादिवाणीना समूहथी हरि हरादि देवोना ||| उपर गुणना गौरवपणाश्री युक्त एवा जिनेश्वर श्री वीर प्रजुना बे चरणकमलने स्थापन करीने मस्तकथी नमस्कार कस्यो. ॥ ४० ॥ पनी सम्यक्त्वना निश्चयवाली 00000000००००००००००००00000000000 ॥१०॥ For Private and Personal Use Only
SR No.020772
Book TitleSulsa Charitam
Original Sutra AuthorN/A
AuthorHarishankar Kalidas Shastri
PublisherJain Vidya Shala
Publication Year1899
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy