________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुलसाए अत्यंत श्राग्रह करीने ते अंबडने पोताना बंधुना सरखी जक्तिथी श्रेष्ठ ll नोजनना विवेकनी युक्तिथी सत्कार पूर्वक जमाडीने दृढ एवा धर्मजाववालो कस्यो. ॥४१॥ त्यार पठी “सुलसानां" कस्यां ने वखाण जेणे एवो तथा सम्यक्त्वने विषे निश्चल बुद्धिवालो, जावना युक्त अने सुलसानी जावनाना रसथी दाइ गया वे सप्त
आएज्य तां गुणवतीं विहितप्रशंसः, सम्यक्त्वनिश्चलमतिः प्रतिनासमेतः॥
तेनावनारसविनेदितसप्तधातुः,
'स्वैरं जैगाम "निजधाम ततोबडः सः॥४२॥ धातु जेना एवो ते अंबड,गुणवती एवी ते सुखसानी रजा लश्ने मरजी प्रमाणे पोताना स्थान प्रत्ये चासी नीकट्यो. ॥ ४ ॥
इत्यागमिक श्रीजयतिलकसूरिविरचिते सम्यक्त्वसंजवनानि महाकाव्ये सुलसाचरिते सुलसाप्रशंसनो नाम सप्तमः सर्गः॥
For Private and Personal Use Only