Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 147
________________ 4. सर्वेषु जिनालयेषु सः भगवतः अभ्यषेचयत् । 5. वस्तुपालः सर्वेषु जिनालयेषु महोत्सवं प्रावर्तयत् । माता बालं निशि समयानुगुणं स्वापयति प्रातश्च सूर्योदयादर्वाग् जागरयति । 7. दह्यमानं सर्प पार्श्वनाथप्रभुः किङ्करेण नमस्कारमहामन्त्रम् अश्रावयत् । 8. भगवदाशातना गोशालकं सप्तमनरकं नेष्यति । 9. आचार्यः जिनप्रतिमां प्रतिष्ठापयति । [3] बैंसमा मापे शहीनो उपयोग बनता प्रे२४ पायो : 1. वयं तं जागरयामः। 6. शिक्षकः विद्यार्थिनं पाठयति । 2. माता बालं गमयति । 7. हरिभद्रसूरिः श्रोतारं श्रावयति । 3. गुरुः शिष्यम् अध्यापयति । 8. माता पुत्र्या श्रापयति । 4. साधुः न अन्यं घातयति । | 9. राजा प्रेष्यं गमयति । 5. जिनः भव्यं जापयति । । [4] मोगा : રૂપ મૂળધાતુ કાળ/અર્થ પુરુષ વચન પ્રેરક અંગ બાકીના બે રૂપ 1 अभोजयिष्येथाम् भुज् यातिपत्त्यर्थ | २ | २ | भोजय अभोजयिष्यथाः अभोजयिष्यध्वम् | पालयाञ्चक्रतुः पाल् પરોક્ષ पालयाञ्चक्र पालयाञ्चक्रुः दापयितारः दापयिता/दापयितारौ आशयाव આજ્ઞાર્થ आशय आशयानि/आशयाम क्रापयेथाः क्री विध्यर्थ । क्रापय | क्रापयेयाथाम्/क्रापयेध्वम् ग्राह्यास्त गृह | આશીવદાર્થ ग्राह्याः/ग्राह्यास्तम् हेपयाम आशार्थ | हेपय हेपयाणि/रुपयाव नेजयिषीय આશીર્વાદાર્થ नेजय नेजयिषीवहि नेजयिषीमहि अभेदयः । भिद् | यस्तन | २ | १ अभेदयतम्/अभेदयत [5] प्रे२४ ३५ :__ 1. सेधयति 4. वापयति 7. चाययति 2. दोषयति 5. प्रीणयति 8. भापयति 3. शादयति 6. लीनयति 9. रोहयति पालय સ્વસ્તન दापय अश् Papna ग्राहय भेदय स२६ संस्कृतम् - 3 . १३५ . पा४-२/२ॐ

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216