Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
५६. गच्छत् = ४ता / ४तुं / ४६ रहेद्धुं [ अत् अन्तवाणा पुं.]
से. व.
द्वि. व
ज.व.
गच्छन्तौ
गच्छन्तः
गच्छतः
गच्छद्भिः
u. la. →
P. Pa. →
तृ.
वि.
→>>
21. a. →
i. la.
a. la. →
21. la. →
संबोधन →
u. la. →
P. Pa. →
¿. la.
→
21. la. →
पं.वि.
ष. वि.
21. la. →
संशोधन
गच्छन्
गच्छन्तम्
गच्छता
गच्छते
Pa. Pa. →
वि.
->
->
गच्छतः
11
भवान्
भवन्तम्
भवता
भवते
भवतः
गच्छति
गच्छन् !
गच्छन्तौ !
५७. भवत् = आप [अत् अन्तवाणा पुं.]
भवन्तौ
11
11
गच्छद्भयाम्
11
ददत:
तृ. य. वि.
i. la.
u. la. →
21. la. →
ददति संशोधन → ददत् - द् !
સરલ સંસ્કૃતમ્ - ૩ • १७१•
11
11
गच्छतोः
"
11
भवद्भ्याम्
11
11
भवतोः
11
भवताम्
भवति
भवत्सु
भवन् !
भवन्तौ !
भवन्तः !
५८. ददत् = आपतो / खापी रहे [ अत् अन्तवाणा पुं.]
u. la. →
ददत् - द्
ददौ
ददतम्
ददता
ददते
"
ददद्भयाम्
11
11
ददतोः
"
गच्छद्रयः
11
ददतौ !
गच्छताम्
गच्छत्सु
गच्छन्तः !
भवन्तः
भवतः
भवद्भिः
भवद्भ्यः
"
ददत:
11
ददद्भिः
ददद्भयः
11
ददताम्
ददत्सु
ददत: !
રૂપાવલી

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216