Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
भासाम् भास्सु
८८. भास् = प्राश [स् १२रान्त स्त्री.]
मे.व. दि. 4. प्र. वि. → भाः भासौ भासः वि. वि. → भासम् तृ.वि. → भासा भाभ्याम् भाभिः य. वि. → भासे
भाभ्यः पं. वि. → भासः ५. वि. → " भासोः स. वि. → भासि संबोधन→ भाः ! भासौ ! भासः !
८०. अप्सरस् = अप्स। [स् रान्त स्त्री.] प्र. वि. → अप्सराः ।
__ अप्सरसौ
अप्सरसः वि.वि. → अप्सरसम् तृ. वि. → अप्सरसा अप्सरोभ्याम् अप्सरोभिः य. वि. → अप्सरसे
अप्सरोभ्यः पं.वि. → अप्सरसः प. वि. →
अप्सरसोः अप्सरसाम् वि. → अप्सरसि
' अप्सरःसु / अप्सरस्सु संबोधन→ अप्सरः ! अप्सरसौ ! अप्सरसः ! ८१. श्रेयस् = इत्या।।२४ [इयस् शन्त पु.]
श्रेयान् श्रेयांसौ श्रेयांसः दि.वि. → श्रेयांसम्
श्रेयसः तृ. वि. → श्रेयसा श्रेयोभ्याम् श्रेयोभिः य. वि. → श्रेयसे
श्रेयोभ्यः पं. वि. , श्रेयसः ५.वि. २ ॥
श्रेयसोः स. वि. → श्रेयसि ।
श्रेयःसु/श्रेयस्सु संबोधन→ श्रेयन् ! श्रेयांसौ ! श्रेयांसः ! * स२८ संस्कृतम् - 3 . १८२ .
6 રૂપાવલી છે
वि. →
"
श्रेयसाम्

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216